User:Frigoris/ToDo

From Wiktionary, the free dictionary
Jump to navigation Jump to search
c. 500 BCE – 300 BCE, Śvetāśvataropaniṣad 2.11:
नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशीनाम् ।
एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ॥
nīhāradhūmārkānilānalānāṃ khadyotavidyutsphaṭikaśaśīnām.
etāni rūpāṇi puraḥsarāṇi brahmaṇyabhivyaktikarāṇi yoge.
c. 700 CE, Daṇḍin, Kāvyādarśa 1.43:
श्लिष्टम् अस्पृष्टशैथिल्यम् अल्पप्राणाक्षरोत्तरम् ।
शिथिलं मालतीमाला लोलालिकलिला यथा ॥
śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram.
śithilaṃ mālatīmālā lolālikalilā yathā.