अद्वैत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अद्वैत (ádvaita, not dual).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /əd̪.ʋɛːt̪/, [ɐd̪.wɛːt̪]
  • (file)

Noun[edit]

अद्वैत (advaitm (Urdu spelling ادویت)

  1. absolute oneness, one without a second, non-duality
  2. monism

Declension[edit]

Proper noun[edit]

अद्वैत (advaitm (Urdu spelling ادویت)

  1. (Hinduism) advaita vedanta (a branch of Hinduism)

Declension[edit]

Related terms[edit]

References[edit]

Sanskrit[edit]

Etymology[edit]

Compound of अ- (a-, not) +‎ द्वैत (dvaita, dual)

Pronunciation[edit]

Adjective[edit]

अद्वैत (ádvaita) stem

  1. non-dual (ŚBr., etc.)
  2. unrivalled
  3. unique

Declension[edit]

Masculine a-stem declension of अद्वैत (ádvaita)
Singular Dual Plural
Nominative अद्वैतः
ádvaitaḥ
अद्वैतौ / अद्वैता¹
ádvaitau / ádvaitā¹
अद्वैताः / अद्वैतासः¹
ádvaitāḥ / ádvaitāsaḥ¹
Vocative अद्वैत
ádvaita
अद्वैतौ / अद्वैता¹
ádvaitau / ádvaitā¹
अद्वैताः / अद्वैतासः¹
ádvaitāḥ / ádvaitāsaḥ¹
Accusative अद्वैतम्
ádvaitam
अद्वैतौ / अद्वैता¹
ádvaitau / ádvaitā¹
अद्वैतान्
ádvaitān
Instrumental अद्वैतेन
ádvaitena
अद्वैताभ्याम्
ádvaitābhyām
अद्वैतैः / अद्वैतेभिः¹
ádvaitaiḥ / ádvaitebhiḥ¹
Dative अद्वैताय
ádvaitāya
अद्वैताभ्याम्
ádvaitābhyām
अद्वैतेभ्यः
ádvaitebhyaḥ
Ablative अद्वैतात्
ádvaitāt
अद्वैताभ्याम्
ádvaitābhyām
अद्वैतेभ्यः
ádvaitebhyaḥ
Genitive अद्वैतस्य
ádvaitasya
अद्वैतयोः
ádvaitayoḥ
अद्वैतानाम्
ádvaitānām
Locative अद्वैते
ádvaite
अद्वैतयोः
ádvaitayoḥ
अद्वैतेषु
ádvaiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अद्वैता (ádvaitā)
Singular Dual Plural
Nominative अद्वैता
ádvaitā
अद्वैते
ádvaite
अद्वैताः
ádvaitāḥ
Vocative अद्वैते
ádvaite
अद्वैते
ádvaite
अद्वैताः
ádvaitāḥ
Accusative अद्वैताम्
ádvaitām
अद्वैते
ádvaite
अद्वैताः
ádvaitāḥ
Instrumental अद्वैतया / अद्वैता¹
ádvaitayā / ádvaitā¹
अद्वैताभ्याम्
ádvaitābhyām
अद्वैताभिः
ádvaitābhiḥ
Dative अद्वैतायै
ádvaitāyai
अद्वैताभ्याम्
ádvaitābhyām
अद्वैताभ्यः
ádvaitābhyaḥ
Ablative अद्वैतायाः / अद्वैतायै²
ádvaitāyāḥ / ádvaitāyai²
अद्वैताभ्याम्
ádvaitābhyām
अद्वैताभ्यः
ádvaitābhyaḥ
Genitive अद्वैतायाः / अद्वैतायै²
ádvaitāyāḥ / ádvaitāyai²
अद्वैतयोः
ádvaitayoḥ
अद्वैतानाम्
ádvaitānām
Locative अद्वैतायाम्
ádvaitāyām
अद्वैतयोः
ádvaitayoḥ
अद्वैतासु
ádvaitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अद्वैत (ádvaita)
Singular Dual Plural
Nominative अद्वैतम्
ádvaitam
अद्वैते
ádvaite
अद्वैतानि / अद्वैता¹
ádvaitāni / ádvaitā¹
Vocative अद्वैत
ádvaita
अद्वैते
ádvaite
अद्वैतानि / अद्वैता¹
ádvaitāni / ádvaitā¹
Accusative अद्वैतम्
ádvaitam
अद्वैते
ádvaite
अद्वैतानि / अद्वैता¹
ádvaitāni / ádvaitā¹
Instrumental अद्वैतेन
ádvaitena
अद्वैताभ्याम्
ádvaitābhyām
अद्वैतैः / अद्वैतेभिः¹
ádvaitaiḥ / ádvaitebhiḥ¹
Dative अद्वैताय
ádvaitāya
अद्वैताभ्याम्
ádvaitābhyām
अद्वैतेभ्यः
ádvaitebhyaḥ
Ablative अद्वैतात्
ádvaitāt
अद्वैताभ्याम्
ádvaitābhyām
अद्वैतेभ्यः
ádvaitebhyaḥ
Genitive अद्वैतस्य
ádvaitasya
अद्वैतयोः
ádvaitayoḥ
अद्वैतानाम्
ádvaitānām
Locative अद्वैते
ádvaite
अद्वैतयोः
ádvaitayoḥ
अद्वैतेषु
ádvaiteṣu
Notes
  • ¹Vedic

Noun[edit]

अद्वैत (ádvaita) stemm

  1. Advaita, a non dualistic philosophy in Hinduism.

Usage notes[edit]

In the instrumental singular अद्वैतेन (advaitena), it has the adverbial value of "only."

Declension[edit]

Masculine a-stem declension of अद्वैत (advaita)
Singular Dual Plural
Nominative अद्वैतः
advaitaḥ
अद्वैतौ / अद्वैता¹
advaitau / advaitā¹
अद्वैताः / अद्वैतासः¹
advaitāḥ / advaitāsaḥ¹
Vocative अद्वैत
advaita
अद्वैतौ / अद्वैता¹
advaitau / advaitā¹
अद्वैताः / अद्वैतासः¹
advaitāḥ / advaitāsaḥ¹
Accusative अद्वैतम्
advaitam
अद्वैतौ / अद्वैता¹
advaitau / advaitā¹
अद्वैतान्
advaitān
Instrumental अद्वैतेन
advaitena
अद्वैताभ्याम्
advaitābhyām
अद्वैतैः / अद्वैतेभिः¹
advaitaiḥ / advaitebhiḥ¹
Dative अद्वैताय
advaitāya
अद्वैताभ्याम्
advaitābhyām
अद्वैतेभ्यः
advaitebhyaḥ
Ablative अद्वैतात्
advaitāt
अद्वैताभ्याम्
advaitābhyām
अद्वैतेभ्यः
advaitebhyaḥ
Genitive अद्वैतस्य
advaitasya
अद्वैतयोः
advaitayoḥ
अद्वैतानाम्
advaitānām
Locative अद्वैते
advaite
अद्वैतयोः
advaitayoḥ
अद्वैतेषु
advaiteṣu
Notes
  • ¹Vedic

Proper noun[edit]

अद्वैत (ádvaita) stemm or n

  1. epithet of Vishnu
  2. name of an Upanishad

Declension[edit]

Masculine a-stem declension of अद्वैत (advaita)
Singular Dual Plural
Nominative अद्वैतः
advaitaḥ
अद्वैतौ / अद्वैता¹
advaitau / advaitā¹
अद्वैताः / अद्वैतासः¹
advaitāḥ / advaitāsaḥ¹
Vocative अद्वैत
advaita
अद्वैतौ / अद्वैता¹
advaitau / advaitā¹
अद्वैताः / अद्वैतासः¹
advaitāḥ / advaitāsaḥ¹
Accusative अद्वैतम्
advaitam
अद्वैतौ / अद्वैता¹
advaitau / advaitā¹
अद्वैतान्
advaitān
Instrumental अद्वैतेन
advaitena
अद्वैताभ्याम्
advaitābhyām
अद्वैतैः / अद्वैतेभिः¹
advaitaiḥ / advaitebhiḥ¹
Dative अद्वैताय
advaitāya
अद्वैताभ्याम्
advaitābhyām
अद्वैतेभ्यः
advaitebhyaḥ
Ablative अद्वैतात्
advaitāt
अद्वैताभ्याम्
advaitābhyām
अद्वैतेभ्यः
advaitebhyaḥ
Genitive अद्वैतस्य
advaitasya
अद्वैतयोः
advaitayoḥ
अद्वैतानाम्
advaitānām
Locative अद्वैते
advaite
अद्वैतयोः
advaitayoḥ
अद्वैतेषु
advaiteṣu
Notes
  • ¹Vedic
Neuter a-stem declension of अद्वैत (advaita)
Singular Dual Plural
Nominative अद्वैतम्
advaitam
अद्वैते
advaite
अद्वैतानि / अद्वैता¹
advaitāni / advaitā¹
Vocative अद्वैत
advaita
अद्वैते
advaite
अद्वैतानि / अद्वैता¹
advaitāni / advaitā¹
Accusative अद्वैतम्
advaitam
अद्वैते
advaite
अद्वैतानि / अद्वैता¹
advaitāni / advaitā¹
Instrumental अद्वैतेन
advaitena
अद्वैताभ्याम्
advaitābhyām
अद्वैतैः / अद्वैतेभिः¹
advaitaiḥ / advaitebhiḥ¹
Dative अद्वैताय
advaitāya
अद्वैताभ्याम्
advaitābhyām
अद्वैतेभ्यः
advaitebhyaḥ
Ablative अद्वैतात्
advaitāt
अद्वैताभ्याम्
advaitābhyām
अद्वैतेभ्यः
advaitebhyaḥ
Genitive अद्वैतस्य
advaitasya
अद्वैतयोः
advaitayoḥ
अद्वैतानाम्
advaitānām
Locative अद्वैते
advaite
अद्वैतयोः
advaitayoḥ
अद्वैतेषु
advaiteṣu
Notes
  • ¹Vedic

References[edit]