आर्यमण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of अर्यमन् (aryamán).

Pronunciation[edit]

Adjective[edit]

आर्यमण (āryamaṇa) stem

  1. belonging to or related to Aryaman

Declension[edit]

Masculine a-stem declension of आर्यमण (āryamaṇa)
Singular Dual Plural
Nominative आर्यमणः
āryamaṇaḥ
आर्यमणौ / आर्यमणा¹
āryamaṇau / āryamaṇā¹
आर्यमणाः / आर्यमणासः¹
āryamaṇāḥ / āryamaṇāsaḥ¹
Vocative आर्यमण
āryamaṇa
आर्यमणौ / आर्यमणा¹
āryamaṇau / āryamaṇā¹
आर्यमणाः / आर्यमणासः¹
āryamaṇāḥ / āryamaṇāsaḥ¹
Accusative आर्यमणम्
āryamaṇam
आर्यमणौ / आर्यमणा¹
āryamaṇau / āryamaṇā¹
आर्यमणान्
āryamaṇān
Instrumental आर्यमणेन
āryamaṇena
आर्यमणाभ्याम्
āryamaṇābhyām
आर्यमणैः / आर्यमणेभिः¹
āryamaṇaiḥ / āryamaṇebhiḥ¹
Dative आर्यमणाय
āryamaṇāya
आर्यमणाभ्याम्
āryamaṇābhyām
आर्यमणेभ्यः
āryamaṇebhyaḥ
Ablative आर्यमणात्
āryamaṇāt
आर्यमणाभ्याम्
āryamaṇābhyām
आर्यमणेभ्यः
āryamaṇebhyaḥ
Genitive आर्यमणस्य
āryamaṇasya
आर्यमणयोः
āryamaṇayoḥ
आर्यमणानाम्
āryamaṇānām
Locative आर्यमणे
āryamaṇe
आर्यमणयोः
āryamaṇayoḥ
आर्यमणेषु
āryamaṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आर्यमणी (āryamaṇī)
Singular Dual Plural
Nominative आर्यमणी
āryamaṇī
आर्यमण्यौ / आर्यमणी¹
āryamaṇyau / āryamaṇī¹
आर्यमण्यः / आर्यमणीः¹
āryamaṇyaḥ / āryamaṇīḥ¹
Vocative आर्यमणि
āryamaṇi
आर्यमण्यौ / आर्यमणी¹
āryamaṇyau / āryamaṇī¹
आर्यमण्यः / आर्यमणीः¹
āryamaṇyaḥ / āryamaṇīḥ¹
Accusative आर्यमणीम्
āryamaṇīm
आर्यमण्यौ / आर्यमणी¹
āryamaṇyau / āryamaṇī¹
आर्यमणीः
āryamaṇīḥ
Instrumental आर्यमण्या
āryamaṇyā
आर्यमणीभ्याम्
āryamaṇībhyām
आर्यमणीभिः
āryamaṇībhiḥ
Dative आर्यमण्यै
āryamaṇyai
आर्यमणीभ्याम्
āryamaṇībhyām
आर्यमणीभ्यः
āryamaṇībhyaḥ
Ablative आर्यमण्याः / आर्यमण्यै²
āryamaṇyāḥ / āryamaṇyai²
आर्यमणीभ्याम्
āryamaṇībhyām
आर्यमणीभ्यः
āryamaṇībhyaḥ
Genitive आर्यमण्याः / आर्यमण्यै²
āryamaṇyāḥ / āryamaṇyai²
आर्यमण्योः
āryamaṇyoḥ
आर्यमणीनाम्
āryamaṇīnām
Locative आर्यमण्याम्
āryamaṇyām
आर्यमण्योः
āryamaṇyoḥ
आर्यमणीषु
āryamaṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आर्यमण (āryamaṇa)
Singular Dual Plural
Nominative आर्यमणम्
āryamaṇam
आर्यमणे
āryamaṇe
आर्यमणानि / आर्यमणा¹
āryamaṇāni / āryamaṇā¹
Vocative आर्यमण
āryamaṇa
आर्यमणे
āryamaṇe
आर्यमणानि / आर्यमणा¹
āryamaṇāni / āryamaṇā¹
Accusative आर्यमणम्
āryamaṇam
आर्यमणे
āryamaṇe
आर्यमणानि / आर्यमणा¹
āryamaṇāni / āryamaṇā¹
Instrumental आर्यमणेन
āryamaṇena
आर्यमणाभ्याम्
āryamaṇābhyām
आर्यमणैः / आर्यमणेभिः¹
āryamaṇaiḥ / āryamaṇebhiḥ¹
Dative आर्यमणाय
āryamaṇāya
आर्यमणाभ्याम्
āryamaṇābhyām
आर्यमणेभ्यः
āryamaṇebhyaḥ
Ablative आर्यमणात्
āryamaṇāt
आर्यमणाभ्याम्
āryamaṇābhyām
आर्यमणेभ्यः
āryamaṇebhyaḥ
Genitive आर्यमणस्य
āryamaṇasya
आर्यमणयोः
āryamaṇayoḥ
आर्यमणानाम्
āryamaṇānām
Locative आर्यमणे
āryamaṇe
आर्यमणयोः
āryamaṇayoḥ
आर्यमणेषु
āryamaṇeṣu
Notes
  • ¹Vedic

Further reading[edit]

  • Monier Williams (1899) “आर्यमण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 152, column 3.
  • Hellwig, Oliver (2010-2024) “āryamaṇa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.