इयत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From (i), from Proto-Indo-European *éy. Monier-Williams connects this form with Latin -iēs, -iēns, with both possibly being from Proto-Indo-European *h₁í-onts. See also अयम् (ayám).

Pronunciation[edit]

Adjective[edit]

इयत् (íyat) stem

  1. so large, only so large
  2. so much, only so much
  3. of such extent

Declension[edit]

Masculine at-stem declension of इयत् (íyat)
Singular Dual Plural
Nominative इयान्
íyān
इयन्तौ / इयन्ता¹
íyantau / íyantā¹
इयन्तः
íyantaḥ
Vocative इयन्
íyan
इयन्तौ / इयन्ता¹
íyantau / íyantā¹
इयन्तः
íyantaḥ
Accusative इयन्तम्
íyantam
इयन्तौ / इयन्ता¹
íyantau / íyantā¹
इयतः
íyataḥ
Instrumental इयता
íyatā
इयद्भ्याम्
íyadbhyām
इयद्भिः
íyadbhiḥ
Dative इयते
íyate
इयद्भ्याम्
íyadbhyām
इयद्भ्यः
íyadbhyaḥ
Ablative इयतः
íyataḥ
इयद्भ्याम्
íyadbhyām
इयद्भ्यः
íyadbhyaḥ
Genitive इयतः
íyataḥ
इयतोः
íyatoḥ
इयताम्
íyatām
Locative इयति
íyati
इयतोः
íyatoḥ
इयत्सु
íyatsu
Notes
  • ¹Vedic
Feminine ī-stem declension of इयती (íyatī)
Singular Dual Plural
Nominative इयती
íyatī
इयत्यौ / इयती¹
íyatyau / íyatī¹
इयत्यः / इयतीः¹
íyatyaḥ / íyatīḥ¹
Vocative इयति
íyati
इयत्यौ / इयती¹
íyatyau / íyatī¹
इयत्यः / इयतीः¹
íyatyaḥ / íyatīḥ¹
Accusative इयतीम्
íyatīm
इयत्यौ / इयती¹
íyatyau / íyatī¹
इयतीः
íyatīḥ
Instrumental इयत्या
íyatyā
इयतीभ्याम्
íyatībhyām
इयतीभिः
íyatībhiḥ
Dative इयत्यै
íyatyai
इयतीभ्याम्
íyatībhyām
इयतीभ्यः
íyatībhyaḥ
Ablative इयत्याः / इयत्यै²
íyatyāḥ / íyatyai²
इयतीभ्याम्
íyatībhyām
इयतीभ्यः
íyatībhyaḥ
Genitive इयत्याः / इयत्यै²
íyatyāḥ / íyatyai²
इयत्योः
íyatyoḥ
इयतीनाम्
íyatīnām
Locative इयत्याम्
íyatyām
इयत्योः
íyatyoḥ
इयतीषु
íyatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of इयत् (íyat)
Singular Dual Plural
Nominative इयत्
íyat
इयती
íyatī
इयन्ति
íyanti
Vocative इयत्
íyat
इयती
íyatī
इयन्ति
íyanti
Accusative इयत्
íyat
इयती
íyatī
इयन्ति
íyanti
Instrumental इयता
íyatā
इयद्भ्याम्
íyadbhyām
इयद्भिः
íyadbhiḥ
Dative इयते
íyate
इयद्भ्याम्
íyadbhyām
इयद्भ्यः
íyadbhyaḥ
Ablative इयतः
íyataḥ
इयद्भ्याम्
íyadbhyām
इयद्भ्यः
íyadbhyaḥ
Genitive इयतः
íyataḥ
इयतोः
íyatoḥ
इयताम्
íyatām
Locative इयति
íyati
इयतोः
íyatoḥ
इयत्सु
íyatsu

Derived terms[edit]

Related terms[edit]

References[edit]

  • Monier Williams (1899) “इयत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 168/1.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 194
  • Turner, Ralph Lilley (1969–1985) “iyattaká-”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press