इयत्तक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

इयत् (iyat) +‎ -तक (-taka).

Pronunciation[edit]

Adjective[edit]

इयत्तक (iyattaka) stem

  1. so small, little

Declension[edit]

Masculine a-stem declension of इयत्तक (iyattaka)
Singular Dual Plural
Nominative इयत्तकः
iyattakaḥ
इयत्तकौ / इयत्तका¹
iyattakau / iyattakā¹
इयत्तकाः / इयत्तकासः¹
iyattakāḥ / iyattakāsaḥ¹
Vocative इयत्तक
iyattaka
इयत्तकौ / इयत्तका¹
iyattakau / iyattakā¹
इयत्तकाः / इयत्तकासः¹
iyattakāḥ / iyattakāsaḥ¹
Accusative इयत्तकम्
iyattakam
इयत्तकौ / इयत्तका¹
iyattakau / iyattakā¹
इयत्तकान्
iyattakān
Instrumental इयत्तकेन
iyattakena
इयत्तकाभ्याम्
iyattakābhyām
इयत्तकैः / इयत्तकेभिः¹
iyattakaiḥ / iyattakebhiḥ¹
Dative इयत्तकाय
iyattakāya
इयत्तकाभ्याम्
iyattakābhyām
इयत्तकेभ्यः
iyattakebhyaḥ
Ablative इयत्तकात्
iyattakāt
इयत्तकाभ्याम्
iyattakābhyām
इयत्तकेभ्यः
iyattakebhyaḥ
Genitive इयत्तकस्य
iyattakasya
इयत्तकयोः
iyattakayoḥ
इयत्तकानाम्
iyattakānām
Locative इयत्तके
iyattake
इयत्तकयोः
iyattakayoḥ
इयत्तकेषु
iyattakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of इयत्तिका (iyattikā)
Singular Dual Plural
Nominative इयत्तिका
iyattikā
इयत्तिके
iyattike
इयत्तिकाः
iyattikāḥ
Vocative इयत्तिके
iyattike
इयत्तिके
iyattike
इयत्तिकाः
iyattikāḥ
Accusative इयत्तिकाम्
iyattikām
इयत्तिके
iyattike
इयत्तिकाः
iyattikāḥ
Instrumental इयत्तिकया / इयत्तिका¹
iyattikayā / iyattikā¹
इयत्तिकाभ्याम्
iyattikābhyām
इयत्तिकाभिः
iyattikābhiḥ
Dative इयत्तिकायै
iyattikāyai
इयत्तिकाभ्याम्
iyattikābhyām
इयत्तिकाभ्यः
iyattikābhyaḥ
Ablative इयत्तिकायाः / इयत्तिकायै²
iyattikāyāḥ / iyattikāyai²
इयत्तिकाभ्याम्
iyattikābhyām
इयत्तिकाभ्यः
iyattikābhyaḥ
Genitive इयत्तिकायाः / इयत्तिकायै²
iyattikāyāḥ / iyattikāyai²
इयत्तिकयोः
iyattikayoḥ
इयत्तिकानाम्
iyattikānām
Locative इयत्तिकायाम्
iyattikāyām
इयत्तिकयोः
iyattikayoḥ
इयत्तिकासु
iyattikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इयत्तक (iyattaka)
Singular Dual Plural
Nominative इयत्तकम्
iyattakam
इयत्तके
iyattake
इयत्तकानि / इयत्तका¹
iyattakāni / iyattakā¹
Vocative इयत्तक
iyattaka
इयत्तके
iyattake
इयत्तकानि / इयत्तका¹
iyattakāni / iyattakā¹
Accusative इयत्तकम्
iyattakam
इयत्तके
iyattake
इयत्तकानि / इयत्तका¹
iyattakāni / iyattakā¹
Instrumental इयत्तकेन
iyattakena
इयत्तकाभ्याम्
iyattakābhyām
इयत्तकैः / इयत्तकेभिः¹
iyattakaiḥ / iyattakebhiḥ¹
Dative इयत्तकाय
iyattakāya
इयत्तकाभ्याम्
iyattakābhyām
इयत्तकेभ्यः
iyattakebhyaḥ
Ablative इयत्तकात्
iyattakāt
इयत्तकाभ्याम्
iyattakābhyām
इयत्तकेभ्यः
iyattakebhyaḥ
Genitive इयत्तकस्य
iyattakasya
इयत्तकयोः
iyattakayoḥ
इयत्तकानाम्
iyattakānām
Locative इयत्तके
iyattake
इयत्तकयोः
iyattakayoḥ
इयत्तकेषु
iyattakeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]