क्रीडति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *kriẓḍ- (to play).

Pronunciation[edit]

Verb[edit]

क्रीडति (krī́ḍati) third-singular present indicative (root क्रीड्, class 1, type P)

  1. to play

Conjugation[edit]

 Present: क्रीडति (krīḍati), क्रीडते (krīḍate), क्रीड्यते (krīḍyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third क्रीडति
krīḍati
क्रीडतः
krīḍataḥ
क्रीडन्ति
krīḍanti
क्रीडते
krīḍate
क्रीडेते
krīḍete
क्रीडन्ते
krīḍante
क्रीड्यते
krīḍyate
क्रीड्येते
krīḍyete
क्रीड्यन्ते
krīḍyante
Second क्रीडसि
krīḍasi
क्रीडथः
krīḍathaḥ
क्रीडथ
krīḍatha
क्रीडसे
krīḍase
क्रीडेथे
krīḍethe
क्रीडध्वे
krīḍadhve
क्रीड्यसे
krīḍyase
क्रीड्येथे
krīḍyethe
क्रीड्यध्वे
krīḍyadhve
First क्रीडामि
krīḍāmi
क्रीडावः
krīḍāvaḥ
क्रीडामः
krīḍāmaḥ
क्रीडे
krīḍe
क्रीडावहे
krīḍāvahe
क्रीडामहे
krīḍāmahe
क्रीड्ये
krīḍye
क्रीड्यावहे
krīḍyāvahe
क्रीड्यामहे
krīḍyāmahe
Imperative Mood
Third क्रीडतु
krīḍatu
क्रीडताम्
krīḍatām
क्रीडन्तु
krīḍantu
क्रीडताम्
krīḍatām
क्रीडेताम्
krīḍetām
क्रीडन्ताम्
krīḍantām
क्रीड्यताम्
krīḍyatām
क्रीड्येताम्
krīḍyetām
क्रीड्यन्ताम्
krīḍyantām
Second क्रीड
krīḍa
क्रीडतम्
krīḍatam
क्रीडत
krīḍata
क्रीडस्व
krīḍasva
क्रीडेथाम्
krīḍethām
क्रीडध्वम्
krīḍadhvam
क्रीड्यस्व
krīḍyasva
क्रीड्येथाम्
krīḍyethām
क्रीड्यध्वम्
krīḍyadhvam
First क्रीडानि
krīḍāni
क्रीडाव
krīḍāva
क्रीडाम
krīḍāma
क्रीडै
krīḍai
क्रीडावहै
krīḍāvahai
क्रीडामहै
krīḍāmahai
क्रीड्यै
krīḍyai
क्रीड्यावहै
krīḍyāvahai
क्रीड्यामहै
krīḍyāmahai
Optative Mood
Third क्रीडेत्
krīḍet
क्रीडेताम्
krīḍetām
क्रीडेयुः
krīḍeyuḥ
क्रीडेत
krīḍeta
क्रीडेयाताम्
krīḍeyātām
क्रीडेरन्
krīḍeran
क्रीड्येत
krīḍyeta
क्रीड्येयाताम्
krīḍyeyātām
क्रीड्येरन्
krīḍyeran
Second क्रीडेः
krīḍeḥ
क्रीडेतम्
krīḍetam
क्रीडेत
krīḍeta
क्रीडेथाः
krīḍethāḥ
क्रीडेयाथाम्
krīḍeyāthām
क्रीडेध्वम्
krīḍedhvam
क्रीड्येथाः
krīḍyethāḥ
क्रीड्येयाथाम्
krīḍyeyāthām
क्रीड्येध्वम्
krīḍyedhvam
First क्रीडेयम्
krīḍeyam
क्रीडेव
krīḍeva
क्रीडेमः
krīḍemaḥ
क्रीडेय
krīḍeya
क्रीडेवहि
krīḍevahi
क्रीडेमहि
krīḍemahi
क्रीड्येय
krīḍyeya
क्रीड्येवहि
krīḍyevahi
क्रीड्येमहि
krīḍyemahi
Participles
क्रीडत्
krīḍat
or क्रीडन्त्
krīḍant
क्रीडमान
krīḍamāna
क्रीड्यमान
krīḍyamāna
 Imperfect: अक्रीडत् (akrīḍat), अक्रीडत (akrīḍata), अक्रीड्यत (akrīḍyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अक्रीडत्
akrīḍat
अक्रीडताम्
akrīḍatām
अक्रीडन्
akrīḍan
अक्रीडत
akrīḍata
अक्रीडेताम्
akrīḍetām
अक्रीडन्त
akrīḍanta
अक्रीड्यत
akrīḍyata
अक्रीड्येताम्
akrīḍyetām
अक्रीड्यन्त
akrīḍyanta
Second अक्रीडः
akrīḍaḥ
अक्रीडतम्
akrīḍatam
अक्रीडत
akrīḍata
अक्रीडथाः
akrīḍathāḥ
अक्रीडेथाम्
akrīḍethām
अक्रीडध्वम्
akrīḍadhvam
अक्रीड्यथाः
akrīḍyathāḥ
अक्रीड्येथाम्
akrīḍyethām
अक्रीड्यध्वम्
akrīḍyadhvam
First अक्रीडम्
akrīḍam
अक्रीडाव
akrīḍāva
अक्रीडाम
akrīḍāma
अक्रीडे
akrīḍe
अक्रीडावहि
akrīḍāvahi
अक्रीडामहि
akrīḍāmahi
अक्रीड्ये
akrīḍye
अक्रीड्यावहि
akrīḍyāvahi
अक्रीड्यामहि
akrīḍyāmahi
Future conjugation of क्रीडति (krīḍati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person क्रीडिष्यति
krīḍiṣyati
क्रीडिष्यतः
krīḍiṣyataḥ
क्रीडिष्यन्ति
krīḍiṣyanti
क्रीडिष्यते
krīḍiṣyate
क्रीडिष्येते
krīḍiṣyete
क्रीडिष्यन्ते
krīḍiṣyante
] [
] [
] [
2nd person क्रीडिष्यसि
krīḍiṣyasi
क्रीडिष्यथः
krīḍiṣyathaḥ
क्रीडिष्यथ
krīḍiṣyatha
क्रीडिष्यसे
krīḍiṣyase
क्रीडिष्येथे
krīḍiṣyethe
क्रीडिष्यध्वे
krīḍiṣyadhve
] [
] [
] [
1st person क्रीडिष्यामि
krīḍiṣyāmi
क्रीडिष्यावः
krīḍiṣyāvaḥ
क्रीडिष्यामः
krīḍiṣyāmaḥ
क्रीडिष्ये
krīḍiṣye
क्रीडिष्यावहे
krīḍiṣyāvahe
क्रीडिष्यामहे
krīḍiṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person क्रीडिता
krīḍitā
क्रीडितारौ
krīḍitārau
क्रीडितारः
krīḍitāraḥ
] [
] [
] [
] [
] [
] [
2nd person क्रीडितासि
krīḍitāsi
क्रीडितास्थः
krīḍitāsthaḥ
क्रीडितास्थ
krīḍitāstha
] [
] [
] [
] [
] [
] [
1st person क्रीडितास्मि
krīḍitāsmi
क्रीडितास्वः
krīḍitāsvaḥ
क्रीडितास्मः
krīḍitāsmaḥ
] [
] [
] [
] [
] [
] [

Descendants[edit]