क्षालित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit क्षालित (kṣālita).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kʂɑː.lɪt̪/, [kʃäː.lɪt̪]

Adjective[edit]

क्षालित (kṣālit) (indeclinable)

  1. (rare, formal) washed, cleaned, purified
    Synonyms: साफ़ (sāf), स्वच्छ (svacch), अच्छ (acch), अम्लान (amlān), अमलिन (amlin), निर्मल (nirmal), धौत (dhaut)

Related terms[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From क्षल् (kṣal, to wash, clean, root) +‎ -इत (-ita).

Pronunciation[edit]

Adjective[edit]

क्षालित (kṣālita) stem

  1. washed, cleaned, purified
    Synonyms: स्वच्छ (svaccha), अच्छ (accha), अम्लान (amlāna), अमलिन (amalina), निर्मल (nirmala), धौत (dhauta)
  2. wiped away, removed

Declension[edit]

Masculine a-stem declension of क्षालित (kṣālita)
Singular Dual Plural
Nominative क्षालितः
kṣālitaḥ
क्षालितौ / क्षालिता¹
kṣālitau / kṣālitā¹
क्षालिताः / क्षालितासः¹
kṣālitāḥ / kṣālitāsaḥ¹
Vocative क्षालित
kṣālita
क्षालितौ / क्षालिता¹
kṣālitau / kṣālitā¹
क्षालिताः / क्षालितासः¹
kṣālitāḥ / kṣālitāsaḥ¹
Accusative क्षालितम्
kṣālitam
क्षालितौ / क्षालिता¹
kṣālitau / kṣālitā¹
क्षालितान्
kṣālitān
Instrumental क्षालितेन
kṣālitena
क्षालिताभ्याम्
kṣālitābhyām
क्षालितैः / क्षालितेभिः¹
kṣālitaiḥ / kṣālitebhiḥ¹
Dative क्षालिताय
kṣālitāya
क्षालिताभ्याम्
kṣālitābhyām
क्षालितेभ्यः
kṣālitebhyaḥ
Ablative क्षालितात्
kṣālitāt
क्षालिताभ्याम्
kṣālitābhyām
क्षालितेभ्यः
kṣālitebhyaḥ
Genitive क्षालितस्य
kṣālitasya
क्षालितयोः
kṣālitayoḥ
क्षालितानाम्
kṣālitānām
Locative क्षालिते
kṣālite
क्षालितयोः
kṣālitayoḥ
क्षालितेषु
kṣāliteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षालिता (kṣālitā)
Singular Dual Plural
Nominative क्षालिता
kṣālitā
क्षालिते
kṣālite
क्षालिताः
kṣālitāḥ
Vocative क्षालिते
kṣālite
क्षालिते
kṣālite
क्षालिताः
kṣālitāḥ
Accusative क्षालिताम्
kṣālitām
क्षालिते
kṣālite
क्षालिताः
kṣālitāḥ
Instrumental क्षालितया / क्षालिता¹
kṣālitayā / kṣālitā¹
क्षालिताभ्याम्
kṣālitābhyām
क्षालिताभिः
kṣālitābhiḥ
Dative क्षालितायै
kṣālitāyai
क्षालिताभ्याम्
kṣālitābhyām
क्षालिताभ्यः
kṣālitābhyaḥ
Ablative क्षालितायाः / क्षालितायै²
kṣālitāyāḥ / kṣālitāyai²
क्षालिताभ्याम्
kṣālitābhyām
क्षालिताभ्यः
kṣālitābhyaḥ
Genitive क्षालितायाः / क्षालितायै²
kṣālitāyāḥ / kṣālitāyai²
क्षालितयोः
kṣālitayoḥ
क्षालितानाम्
kṣālitānām
Locative क्षालितायाम्
kṣālitāyām
क्षालितयोः
kṣālitayoḥ
क्षालितासु
kṣālitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षालित (kṣālita)
Singular Dual Plural
Nominative क्षालितम्
kṣālitam
क्षालिते
kṣālite
क्षालितानि / क्षालिता¹
kṣālitāni / kṣālitā¹
Vocative क्षालित
kṣālita
क्षालिते
kṣālite
क्षालितानि / क्षालिता¹
kṣālitāni / kṣālitā¹
Accusative क्षालितम्
kṣālitam
क्षालिते
kṣālite
क्षालितानि / क्षालिता¹
kṣālitāni / kṣālitā¹
Instrumental क्षालितेन
kṣālitena
क्षालिताभ्याम्
kṣālitābhyām
क्षालितैः / क्षालितेभिः¹
kṣālitaiḥ / kṣālitebhiḥ¹
Dative क्षालिताय
kṣālitāya
क्षालिताभ्याम्
kṣālitābhyām
क्षालितेभ्यः
kṣālitebhyaḥ
Ablative क्षालितात्
kṣālitāt
क्षालिताभ्याम्
kṣālitābhyām
क्षालितेभ्यः
kṣālitebhyaḥ
Genitive क्षालितस्य
kṣālitasya
क्षालितयोः
kṣālitayoḥ
क्षालितानाम्
kṣālitānām
Locative क्षालिते
kṣālite
क्षालितयोः
kṣālitayoḥ
क्षालितेषु
kṣāliteṣu
Notes
  • ¹Vedic

Derived terms[edit]

Related terms[edit]

Descendants[edit]

  • Hindi: क्षालित (kṣālit) (learned)

Further reading[edit]