बहिष्कार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit बहिष्कार (bahiṣkāra).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /bə.ɦɪʂ.kɑːɾ/, [bɐ.ɦɪʃ.käːɾ]

Noun[edit]

बहिष्कार (bahiṣkārm

  1. boycott, ban
  2. removal

Declension[edit]

References[edit]

Sanskrit[edit]

Etymology[edit]

From बहिष् (bahiṣ, out) +‎ कार (kāra, action).

Pronunciation[edit]

Noun[edit]

बहिष्कार (bahiṣkāra) stemm

  1. expulsion, removal

Declension[edit]

Masculine a-stem declension of बहिष्कार (bahiṣkāra)
Singular Dual Plural
Nominative बहिष्कारः
bahiṣkāraḥ
बहिष्कारौ / बहिष्कारा¹
bahiṣkārau / bahiṣkārā¹
बहिष्काराः / बहिष्कारासः¹
bahiṣkārāḥ / bahiṣkārāsaḥ¹
Vocative बहिष्कार
bahiṣkāra
बहिष्कारौ / बहिष्कारा¹
bahiṣkārau / bahiṣkārā¹
बहिष्काराः / बहिष्कारासः¹
bahiṣkārāḥ / bahiṣkārāsaḥ¹
Accusative बहिष्कारम्
bahiṣkāram
बहिष्कारौ / बहिष्कारा¹
bahiṣkārau / bahiṣkārā¹
बहिष्कारान्
bahiṣkārān
Instrumental बहिष्कारेण
bahiṣkāreṇa
बहिष्काराभ्याम्
bahiṣkārābhyām
बहिष्कारैः / बहिष्कारेभिः¹
bahiṣkāraiḥ / bahiṣkārebhiḥ¹
Dative बहिष्काराय
bahiṣkārāya
बहिष्काराभ्याम्
bahiṣkārābhyām
बहिष्कारेभ्यः
bahiṣkārebhyaḥ
Ablative बहिष्कारात्
bahiṣkārāt
बहिष्काराभ्याम्
bahiṣkārābhyām
बहिष्कारेभ्यः
bahiṣkārebhyaḥ
Genitive बहिष्कारस्य
bahiṣkārasya
बहिष्कारयोः
bahiṣkārayoḥ
बहिष्काराणाम्
bahiṣkārāṇām
Locative बहिष्कारे
bahiṣkāre
बहिष्कारयोः
bahiṣkārayoḥ
बहिष्कारेषु
bahiṣkāreṣu
Notes
  • ¹Vedic

References[edit]