रञ्जित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From रञ्ज् (rañj, root) +‎ -इत (-ita).

Pronunciation[edit]

Adjective[edit]

रञ्जित (rañjita) stem

  1. coloured, dyed, painted, tinted
  2. illumined
  3. affected, moved, charmed, delighted

Declension[edit]

Masculine a-stem declension of रञ्जित (rañjita)
Singular Dual Plural
Nominative रञ्जितः
rañjitaḥ
रञ्जितौ / रञ्जिता¹
rañjitau / rañjitā¹
रञ्जिताः / रञ्जितासः¹
rañjitāḥ / rañjitāsaḥ¹
Vocative रञ्जित
rañjita
रञ्जितौ / रञ्जिता¹
rañjitau / rañjitā¹
रञ्जिताः / रञ्जितासः¹
rañjitāḥ / rañjitāsaḥ¹
Accusative रञ्जितम्
rañjitam
रञ्जितौ / रञ्जिता¹
rañjitau / rañjitā¹
रञ्जितान्
rañjitān
Instrumental रञ्जितेन
rañjitena
रञ्जिताभ्याम्
rañjitābhyām
रञ्जितैः / रञ्जितेभिः¹
rañjitaiḥ / rañjitebhiḥ¹
Dative रञ्जिताय
rañjitāya
रञ्जिताभ्याम्
rañjitābhyām
रञ्जितेभ्यः
rañjitebhyaḥ
Ablative रञ्जितात्
rañjitāt
रञ्जिताभ्याम्
rañjitābhyām
रञ्जितेभ्यः
rañjitebhyaḥ
Genitive रञ्जितस्य
rañjitasya
रञ्जितयोः
rañjitayoḥ
रञ्जितानाम्
rañjitānām
Locative रञ्जिते
rañjite
रञ्जितयोः
rañjitayoḥ
रञ्जितेषु
rañjiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रञ्जिता (rañjitā)
Singular Dual Plural
Nominative रञ्जिता
rañjitā
रञ्जिते
rañjite
रञ्जिताः
rañjitāḥ
Vocative रञ्जिते
rañjite
रञ्जिते
rañjite
रञ्जिताः
rañjitāḥ
Accusative रञ्जिताम्
rañjitām
रञ्जिते
rañjite
रञ्जिताः
rañjitāḥ
Instrumental रञ्जितया / रञ्जिता¹
rañjitayā / rañjitā¹
रञ्जिताभ्याम्
rañjitābhyām
रञ्जिताभिः
rañjitābhiḥ
Dative रञ्जितायै
rañjitāyai
रञ्जिताभ्याम्
rañjitābhyām
रञ्जिताभ्यः
rañjitābhyaḥ
Ablative रञ्जितायाः / रञ्जितायै²
rañjitāyāḥ / rañjitāyai²
रञ्जिताभ्याम्
rañjitābhyām
रञ्जिताभ्यः
rañjitābhyaḥ
Genitive रञ्जितायाः / रञ्जितायै²
rañjitāyāḥ / rañjitāyai²
रञ्जितयोः
rañjitayoḥ
रञ्जितानाम्
rañjitānām
Locative रञ्जितायाम्
rañjitāyām
रञ्जितयोः
rañjitayoḥ
रञ्जितासु
rañjitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रञ्जित (rañjita)
Singular Dual Plural
Nominative रञ्जितम्
rañjitam
रञ्जिते
rañjite
रञ्जितानि / रञ्जिता¹
rañjitāni / rañjitā¹
Vocative रञ्जित
rañjita
रञ्जिते
rañjite
रञ्जितानि / रञ्जिता¹
rañjitāni / rañjitā¹
Accusative रञ्जितम्
rañjitam
रञ्जिते
rañjite
रञ्जितानि / रञ्जिता¹
rañjitāni / rañjitā¹
Instrumental रञ्जितेन
rañjitena
रञ्जिताभ्याम्
rañjitābhyām
रञ्जितैः / रञ्जितेभिः¹
rañjitaiḥ / rañjitebhiḥ¹
Dative रञ्जिताय
rañjitāya
रञ्जिताभ्याम्
rañjitābhyām
रञ्जितेभ्यः
rañjitebhyaḥ
Ablative रञ्जितात्
rañjitāt
रञ्जिताभ्याम्
rañjitābhyām
रञ्जितेभ्यः
rañjitebhyaḥ
Genitive रञ्जितस्य
rañjitasya
रञ्जितयोः
rañjitayoḥ
रञ्जितानाम्
rañjitānām
Locative रञ्जिते
rañjite
रञ्जितयोः
rañjitayoḥ
रञ्जितेषु
rañjiteṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: रंजित (rañjit)
  • Tamil: ரஞ்சிதம் (rañcitam)

References[edit]