राजति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Ultimately from Proto-Indo-European *h₃reǵ- (to straighten; right). Cognate with Latin regō (to rule; to direct; to steer; to manage).

Pronunciation[edit]

Verb[edit]

राजति (rā́jati) third-singular present indicative (root राज्, class 1, type P)

  1. to direct, to steer
  2. to rule, to reign

Conjugation[edit]

 Present: राजति (rājati), राजते (rājate), राज्यते (rājyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third राजति
rājati
राजतः
rājataḥ
राजन्ति
rājanti
राजते
rājate
राजेते
rājete
राजन्ते
rājante
राज्यते
rājyate
राज्येते
rājyete
राज्यन्ते
rājyante
Second राजसि
rājasi
राजथः
rājathaḥ
राजथ
rājatha
राजसे
rājase
राजेथे
rājethe
राजध्वे
rājadhve
राज्यसे
rājyase
राज्येथे
rājyethe
राज्यध्वे
rājyadhve
First राजामि
rājāmi
राजावः
rājāvaḥ
राजामः
rājāmaḥ
राजे
rāje
राजावहे
rājāvahe
राजामहे
rājāmahe
राज्ये
rājye
राज्यावहे
rājyāvahe
राज्यामहे
rājyāmahe
Imperative Mood
Third राजतु
rājatu
राजताम्
rājatām
राजन्तु
rājantu
राजताम्
rājatām
राजेताम्
rājetām
राजन्ताम्
rājantām
राज्यताम्
rājyatām
राज्येताम्
rājyetām
राज्यन्ताम्
rājyantām
Second राज
rāja
राजतम्
rājatam
राजत
rājata
राजस्व
rājasva
राजेथाम्
rājethām
राजध्वम्
rājadhvam
राज्यस्व
rājyasva
राज्येथाम्
rājyethām
राज्यध्वम्
rājyadhvam
First राजानि
rājāni
राजाव
rājāva
राजाम
rājāma
राजै
rājai
राजावहै
rājāvahai
राजामहै
rājāmahai
राज्यै
rājyai
राज्यावहै
rājyāvahai
राज्यामहै
rājyāmahai
Optative Mood
Third राजेत्
rājet
राजेताम्
rājetām
राजेयुः
rājeyuḥ
राजेत
rājeta
राजेयाताम्
rājeyātām
राजेरन्
rājeran
राज्येत
rājyeta
राज्येयाताम्
rājyeyātām
राज्येरन्
rājyeran
Second राजेः
rājeḥ
राजेतम्
rājetam
राजेत
rājeta
राजेथाः
rājethāḥ
राजेयाथाम्
rājeyāthām
राजेध्वम्
rājedhvam
राज्येथाः
rājyethāḥ
राज्येयाथाम्
rājyeyāthām
राज्येध्वम्
rājyedhvam
First राजेयम्
rājeyam
राजेव
rājeva
राजेमः
rājemaḥ
राजेय
rājeya
राजेवहि
rājevahi
राजेमहि
rājemahi
राज्येय
rājyeya
राज्येवहि
rājyevahi
राज्येमहि
rājyemahi
Participles
राजत्
rājat
or राजन्त्
rājant
राजमान
rājamāna
राज्यमान
rājyamāna
 Imperfect: अराजत् (arājat), अराजत (arājata), अराज्यत (arājyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अराजत्
arājat
अराजताम्
arājatām
अराजन्
arājan
अराजत
arājata
अराजेताम्
arājetām
अराजन्त
arājanta
अराज्यत
arājyata
अराज्येताम्
arājyetām
अराज्यन्त
arājyanta
Second अराजः
arājaḥ
अराजतम्
arājatam
अराजत
arājata
अराजथाः
arājathāḥ
अराजेथाम्
arājethām
अराजध्वम्
arājadhvam
अराज्यथाः
arājyathāḥ
अराज्येथाम्
arājyethām
अराज्यध्वम्
arājyadhvam
First अराजम्
arājam
अराजाव
arājāva
अराजाम
arājāma
अराजे
arāje
अराजावहि
arājāvahi
अराजामहि
arājāmahi
अराज्ये
arājye
अराज्यावहि
arājyāvahi
अराज्यामहि
arājyāmahi

Related terms[edit]