ष्ठीवति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *sp(t)yewH- (to spit, spew) (with metathesis of *-iwH- to *-iHw-, thus reflecting a pre-form *sp(t)iHw-), compare *(s)ptyēw-. Cognate with Old Armenian թուք (tʻukʻ), Persian تف (tof, spittle), Ossetian ту (tu, spittle), Ancient Greek πτύω (ptúō, I spit out), Latin spuo (whence Italian sputare), Old Church Slavonic пльвати (plĭvati), Russian плевать (plevatʹ), Old English spīwan (whence English spew).

Pronunciation[edit]

Verb[edit]

ष्ठीवति (ṣṭhī́vati) third-singular present indicative (root ष्ठीव्, class 6, type P)

  1. to spit, expectorate; to spit upon (with locative case)
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.23.35:
      अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे। मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्य्अस्य च मूर्धनि॥
      annaṃ ca bhaikṣyasampannaṃ bhuñjānasya sarittaṭe. mūtrayanti ca pāpiṣṭhāḥ ṣṭhīvantyasya ca mūrdhani.
      When he was sitting on the bank of a river about to partake of the food that he had collected by his begging, sinful rascals would come and urinate on it and spit on his head.

Conjugation[edit]

 Present: ष्ठीवति (ṣṭhīvati), ष्ठीवते (ṣṭhīvate), ष्ठीव्यते (ṣṭhīvyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third ष्ठीवति
ṣṭhīvati
ष्ठीवतः
ṣṭhīvataḥ
ष्ठीवन्ति
ṣṭhīvanti
ष्ठीवते
ṣṭhīvate
ष्ठीवेते
ṣṭhīvete
ष्ठीवन्ते
ṣṭhīvante
ष्ठीव्यते
ṣṭhīvyate
ष्ठीव्येते
ṣṭhīvyete
ष्ठीव्यन्ते
ṣṭhīvyante
Second ष्ठीवसि
ṣṭhīvasi
ष्ठीवथः
ṣṭhīvathaḥ
ष्ठीवथ
ṣṭhīvatha
ष्ठीवसे
ṣṭhīvase
ष्ठीवेथे
ṣṭhīvethe
ष्ठीवध्वे
ṣṭhīvadhve
ष्ठीव्यसे
ṣṭhīvyase
ष्ठीव्येथे
ṣṭhīvyethe
ष्ठीव्यध्वे
ṣṭhīvyadhve
First ष्ठीवामि
ṣṭhīvāmi
ष्ठीवावः
ṣṭhīvāvaḥ
ष्ठीवामः
ṣṭhīvāmaḥ
ष्ठीवे
ṣṭhīve
ष्ठीवावहे
ṣṭhīvāvahe
ष्ठीवामहे
ṣṭhīvāmahe
ष्ठीव्ये
ṣṭhīvye
ष्ठीव्यावहे
ṣṭhīvyāvahe
ष्ठीव्यामहे
ṣṭhīvyāmahe
Imperative Mood
Third ष्ठीवतु
ṣṭhīvatu
ष्ठीवताम्
ṣṭhīvatām
ष्ठीवन्तु
ṣṭhīvantu
ष्ठीवताम्
ṣṭhīvatām
ष्ठीवेताम्
ṣṭhīvetām
ष्ठीवन्ताम्
ṣṭhīvantām
ष्ठीव्यताम्
ṣṭhīvyatām
ष्ठीव्येताम्
ṣṭhīvyetām
ष्ठीव्यन्ताम्
ṣṭhīvyantām
Second ष्ठीव
ṣṭhīva
ष्ठीवतम्
ṣṭhīvatam
ष्ठीवत
ṣṭhīvata
ष्ठीवस्व
ṣṭhīvasva
ष्ठीवेथाम्
ṣṭhīvethām
ष्ठीवध्वम्
ṣṭhīvadhvam
ष्ठीव्यस्व
ṣṭhīvyasva
ष्ठीव्येथाम्
ṣṭhīvyethām
ष्ठीव्यध्वम्
ṣṭhīvyadhvam
First ष्ठीवानि
ṣṭhīvāni
ष्ठीवाव
ṣṭhīvāva
ष्ठीवाम
ṣṭhīvāma
ष्ठीवै
ṣṭhīvai
ष्ठीवावहै
ṣṭhīvāvahai
ष्ठीवामहै
ṣṭhīvāmahai
ष्ठीव्यै
ṣṭhīvyai
ष्ठीव्यावहै
ṣṭhīvyāvahai
ष्ठीव्यामहै
ṣṭhīvyāmahai
Optative Mood
Third ष्ठीवेत्
ṣṭhīvet
ष्ठीवेताम्
ṣṭhīvetām
ष्ठीवेयुः
ṣṭhīveyuḥ
ष्ठीवेत
ṣṭhīveta
ष्ठीवेयाताम्
ṣṭhīveyātām
ष्ठीवेरन्
ṣṭhīveran
ष्ठीव्येत
ṣṭhīvyeta
ष्ठीव्येयाताम्
ṣṭhīvyeyātām
ष्ठीव्येरन्
ṣṭhīvyeran
Second ष्ठीवेः
ṣṭhīveḥ
ष्ठीवेतम्
ṣṭhīvetam
ष्ठीवेत
ṣṭhīveta
ष्ठीवेथाः
ṣṭhīvethāḥ
ष्ठीवेयाथाम्
ṣṭhīveyāthām
ष्ठीवेध्वम्
ṣṭhīvedhvam
ष्ठीव्येथाः
ṣṭhīvyethāḥ
ष्ठीव्येयाथाम्
ṣṭhīvyeyāthām
ष्ठीव्येध्वम्
ṣṭhīvyedhvam
First ष्ठीवेयम्
ṣṭhīveyam
ष्ठीवेव
ṣṭhīveva
ष्ठीवेमः
ṣṭhīvemaḥ
ष्ठीवेय
ṣṭhīveya
ष्ठीवेवहि
ṣṭhīvevahi
ष्ठीवेमहि
ṣṭhīvemahi
ष्ठीव्येय
ṣṭhīvyeya
ष्ठीव्येवहि
ṣṭhīvyevahi
ष्ठीव्येमहि
ṣṭhīvyemahi
Participles
ष्ठीवत्
ṣṭhīvat
or ष्ठीवन्त्
ṣṭhīvant
ष्ठीवमान
ṣṭhīvamāna
ष्ठीव्यमान
ṣṭhīvyamāna
 Imperfect: अष्ठीवत् (aṣṭhīvat), अष्ठीवत (aṣṭhīvata), अष्ठीव्यत (aṣṭhīvyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अष्ठीवत्
aṣṭhīvat
अष्ठीवताम्
aṣṭhīvatām
अष्ठीवन्
aṣṭhīvan
अष्ठीवत
aṣṭhīvata
अष्ठीवेताम्
aṣṭhīvetām
अष्ठीवन्त
aṣṭhīvanta
अष्ठीव्यत
aṣṭhīvyata
अष्ठीव्येताम्
aṣṭhīvyetām
अष्ठीव्यन्त
aṣṭhīvyanta
Second अष्ठीवः
aṣṭhīvaḥ
अष्ठीवतम्
aṣṭhīvatam
अष्ठीवत
aṣṭhīvata
अष्ठीवथाः
aṣṭhīvathāḥ
अष्ठीवेथाम्
aṣṭhīvethām
अष्ठीवध्वम्
aṣṭhīvadhvam
अष्ठीव्यथाः
aṣṭhīvyathāḥ
अष्ठीव्येथाम्
aṣṭhīvyethām
अष्ठीव्यध्वम्
aṣṭhīvyadhvam
First अष्ठीवम्
aṣṭhīvam
अष्ठीवाव
aṣṭhīvāva
अष्ठीवाम
aṣṭhīvāma
अष्ठीवे
aṣṭhīve
अष्ठीवावहि
aṣṭhīvāvahi
अष्ठीवामहि
aṣṭhīvāmahi
अष्ठीव्ये
aṣṭhīvye
अष्ठीव्यावहि
aṣṭhīvyāvahi
अष्ठीव्यामहि
aṣṭhīvyāmahi

Further reading[edit]