क्षय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit क्षय (kṣayá). Doublet of खै (khai).

Noun[edit]

क्षय (kṣaym (Urdu spelling کشی) (literary)

  1. destruction
  2. decline, failure

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

Formed on the root क्षि (kṣi, to rule).

Noun[edit]

क्षय (kṣáya) stemm

  1. dominion
Declension[edit]
Masculine a-stem declension of क्षय (kṣáya)
Singular Dual Plural
Nominative क्षयः
kṣáyaḥ
क्षयौ / क्षया¹
kṣáyau / kṣáyā¹
क्षयाः / क्षयासः¹
kṣáyāḥ / kṣáyāsaḥ¹
Vocative क्षय
kṣáya
क्षयौ / क्षया¹
kṣáyau / kṣáyā¹
क्षयाः / क्षयासः¹
kṣáyāḥ / kṣáyāsaḥ¹
Accusative क्षयम्
kṣáyam
क्षयौ / क्षया¹
kṣáyau / kṣáyā¹
क्षयान्
kṣáyān
Instrumental क्षयेण
kṣáyeṇa
क्षयाभ्याम्
kṣáyābhyām
क्षयैः / क्षयेभिः¹
kṣáyaiḥ / kṣáyebhiḥ¹
Dative क्षयाय
kṣáyāya
क्षयाभ्याम्
kṣáyābhyām
क्षयेभ्यः
kṣáyebhyaḥ
Ablative क्षयात्
kṣáyāt
क्षयाभ्याम्
kṣáyābhyām
क्षयेभ्यः
kṣáyebhyaḥ
Genitive क्षयस्य
kṣáyasya
क्षययोः
kṣáyayoḥ
क्षयाणाम्
kṣáyāṇām
Locative क्षये
kṣáye
क्षययोः
kṣáyayoḥ
क्षयेषु
kṣáyeṣu
Notes
  • ¹Vedic

Etymology 2[edit]

Formed on the root क्षि (kṣi, to dwell).

Noun[edit]

क्षय (kṣáya) stemm

  1. place of abode, seat, house
Declension[edit]
Masculine a-stem declension of क्षय (kṣáya)
Singular Dual Plural
Nominative क्षयः
kṣáyaḥ
क्षयौ / क्षया¹
kṣáyau / kṣáyā¹
क्षयाः / क्षयासः¹
kṣáyāḥ / kṣáyāsaḥ¹
Vocative क्षय
kṣáya
क्षयौ / क्षया¹
kṣáyau / kṣáyā¹
क्षयाः / क्षयासः¹
kṣáyāḥ / kṣáyāsaḥ¹
Accusative क्षयम्
kṣáyam
क्षयौ / क्षया¹
kṣáyau / kṣáyā¹
क्षयान्
kṣáyān
Instrumental क्षयेण
kṣáyeṇa
क्षयाभ्याम्
kṣáyābhyām
क्षयैः / क्षयेभिः¹
kṣáyaiḥ / kṣáyebhiḥ¹
Dative क्षयाय
kṣáyāya
क्षयाभ्याम्
kṣáyābhyām
क्षयेभ्यः
kṣáyebhyaḥ
Ablative क्षयात्
kṣáyāt
क्षयाभ्याम्
kṣáyābhyām
क्षयेभ्यः
kṣáyebhyaḥ
Genitive क्षयस्य
kṣáyasya
क्षययोः
kṣáyayoḥ
क्षयाणाम्
kṣáyāṇām
Locative क्षये
kṣáye
क्षययोः
kṣáyayoḥ
क्षयेषु
kṣáyeṣu
Notes
  • ¹Vedic

Adjective[edit]

क्षय (kṣaya) stem

  1. dwelling, residing
Declension[edit]
Masculine a-stem declension of क्षय (kṣaya)
Singular Dual Plural
Nominative क्षयः
kṣayaḥ
क्षयौ / क्षया¹
kṣayau / kṣayā¹
क्षयाः / क्षयासः¹
kṣayāḥ / kṣayāsaḥ¹
Vocative क्षय
kṣaya
क्षयौ / क्षया¹
kṣayau / kṣayā¹
क्षयाः / क्षयासः¹
kṣayāḥ / kṣayāsaḥ¹
Accusative क्षयम्
kṣayam
क्षयौ / क्षया¹
kṣayau / kṣayā¹
क्षयान्
kṣayān
Instrumental क्षयेण
kṣayeṇa
क्षयाभ्याम्
kṣayābhyām
क्षयैः / क्षयेभिः¹
kṣayaiḥ / kṣayebhiḥ¹
Dative क्षयाय
kṣayāya
क्षयाभ्याम्
kṣayābhyām
क्षयेभ्यः
kṣayebhyaḥ
Ablative क्षयात्
kṣayāt
क्षयाभ्याम्
kṣayābhyām
क्षयेभ्यः
kṣayebhyaḥ
Genitive क्षयस्य
kṣayasya
क्षययोः
kṣayayoḥ
क्षयाणाम्
kṣayāṇām
Locative क्षये
kṣaye
क्षययोः
kṣayayoḥ
क्षयेषु
kṣayeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षया (kṣayā)
Singular Dual Plural
Nominative क्षया
kṣayā
क्षये
kṣaye
क्षयाः
kṣayāḥ
Vocative क्षये
kṣaye
क्षये
kṣaye
क्षयाः
kṣayāḥ
Accusative क्षयाम्
kṣayām
क्षये
kṣaye
क्षयाः
kṣayāḥ
Instrumental क्षयया / क्षया¹
kṣayayā / kṣayā¹
क्षयाभ्याम्
kṣayābhyām
क्षयाभिः
kṣayābhiḥ
Dative क्षयायै
kṣayāyai
क्षयाभ्याम्
kṣayābhyām
क्षयाभ्यः
kṣayābhyaḥ
Ablative क्षयायाः / क्षयायै²
kṣayāyāḥ / kṣayāyai²
क्षयाभ्याम्
kṣayābhyām
क्षयाभ्यः
kṣayābhyaḥ
Genitive क्षयायाः / क्षयायै²
kṣayāyāḥ / kṣayāyai²
क्षययोः
kṣayayoḥ
क्षयाणाम्
kṣayāṇām
Locative क्षयायाम्
kṣayāyām
क्षययोः
kṣayayoḥ
क्षयासु
kṣayāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षय (kṣaya)
Singular Dual Plural
Nominative क्षयम्
kṣayam
क्षये
kṣaye
क्षयाणि / क्षया¹
kṣayāṇi / kṣayā¹
Vocative क्षय
kṣaya
क्षये
kṣaye
क्षयाणि / क्षया¹
kṣayāṇi / kṣayā¹
Accusative क्षयम्
kṣayam
क्षये
kṣaye
क्षयाणि / क्षया¹
kṣayāṇi / kṣayā¹
Instrumental क्षयेण
kṣayeṇa
क्षयाभ्याम्
kṣayābhyām
क्षयैः / क्षयेभिः¹
kṣayaiḥ / kṣayebhiḥ¹
Dative क्षयाय
kṣayāya
क्षयाभ्याम्
kṣayābhyām
क्षयेभ्यः
kṣayebhyaḥ
Ablative क्षयात्
kṣayāt
क्षयाभ्याम्
kṣayābhyām
क्षयेभ्यः
kṣayebhyaḥ
Genitive क्षयस्य
kṣayasya
क्षययोः
kṣayayoḥ
क्षयाणाम्
kṣayāṇām
Locative क्षये
kṣaye
क्षययोः
kṣayayoḥ
क्षयेषु
kṣayeṣu
Notes
  • ¹Vedic

Etymology 3[edit]

From Proto-Indo-Aryan *gẓʰayás, from Proto-Indo-Iranian *gžʰayás, from Proto-Indo-European *dʰgʷʰey- (to perish, decline). Cognate with Ancient Greek φθῐ́σῐς (phthísis, decline, atrophy), Latin situs (decay, filth; neglect) Old English dwīnan (whence English dwindle).

Noun[edit]

क्षय (kṣayá) stemm

  1. decay, corrosion
    Synonyms: भ्रंश (bhraṃśá), विलयन (vilayana)
  2. ruin, destruction
    Synonyms: नाश (nāśá), प्रलय (pralaya)
  3. diminution, decline, wasting away
  4. fall (as of prices, opposed to वृद्धि)
  5. removal
  6. end, termination
  7. consumption, phthisis pulmonalis
  8. (general) sickness
  9. the destruction of the universe
  10. (algebra) a negative quantity; minus
Declension[edit]
Masculine a-stem declension of क्षय (kṣayá)
Singular Dual Plural
Nominative क्षयः
kṣayáḥ
क्षयौ / क्षया¹
kṣayaú / kṣayā́¹
क्षयाः / क्षयासः¹
kṣayā́ḥ / kṣayā́saḥ¹
Vocative क्षय
kṣáya
क्षयौ / क्षया¹
kṣáyau / kṣáyā¹
क्षयाः / क्षयासः¹
kṣáyāḥ / kṣáyāsaḥ¹
Accusative क्षयम्
kṣayám
क्षयौ / क्षया¹
kṣayaú / kṣayā́¹
क्षयान्
kṣayā́n
Instrumental क्षयेण
kṣayéṇa
क्षयाभ्याम्
kṣayā́bhyām
क्षयैः / क्षयेभिः¹
kṣayaíḥ / kṣayébhiḥ¹
Dative क्षयाय
kṣayā́ya
क्षयाभ्याम्
kṣayā́bhyām
क्षयेभ्यः
kṣayébhyaḥ
Ablative क्षयात्
kṣayā́t
क्षयाभ्याम्
kṣayā́bhyām
क्षयेभ्यः
kṣayébhyaḥ
Genitive क्षयस्य
kṣayásya
क्षययोः
kṣayáyoḥ
क्षयाणाम्
kṣayā́ṇām
Locative क्षये
kṣayé
क्षययोः
kṣayáyoḥ
क्षयेषु
kṣayéṣu
Notes
  • ¹Vedic
Derived terms[edit]
Descendants[edit]

References[edit]