नारक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

A gunation of Sanskrit नरक (náraka, hell).

Pronunciation[edit]

Adjective[edit]

नारक (nā́raka, nāraká) stem

  1. hellish, infernal
  2. malign, demonic

Declension[edit]

Masculine a-stem declension of नारक (nā́raka)
Singular Dual Plural
Nominative नारकः
nā́rakaḥ
नारकौ / नारका¹
nā́rakau / nā́rakā¹
नारकाः / नारकासः¹
nā́rakāḥ / nā́rakāsaḥ¹
Vocative नारक
nā́raka
नारकौ / नारका¹
nā́rakau / nā́rakā¹
नारकाः / नारकासः¹
nā́rakāḥ / nā́rakāsaḥ¹
Accusative नारकम्
nā́rakam
नारकौ / नारका¹
nā́rakau / nā́rakā¹
नारकान्
nā́rakān
Instrumental नारकेण
nā́rakeṇa
नारकाभ्याम्
nā́rakābhyām
नारकैः / नारकेभिः¹
nā́rakaiḥ / nā́rakebhiḥ¹
Dative नारकाय
nā́rakāya
नारकाभ्याम्
nā́rakābhyām
नारकेभ्यः
nā́rakebhyaḥ
Ablative नारकात्
nā́rakāt
नारकाभ्याम्
nā́rakābhyām
नारकेभ्यः
nā́rakebhyaḥ
Genitive नारकस्य
nā́rakasya
नारकयोः
nā́rakayoḥ
नारकाणाम्
nā́rakāṇām
Locative नारके
nā́rake
नारकयोः
nā́rakayoḥ
नारकेषु
nā́rakeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नारकी (nā́rakī)
Singular Dual Plural
Nominative नारकी
nā́rakī
नारक्यौ / नारकी¹
nā́rakyau / nā́rakī¹
नारक्यः / नारकीः¹
nā́rakyaḥ / nā́rakīḥ¹
Vocative नारकि
nā́raki
नारक्यौ / नारकी¹
nā́rakyau / nā́rakī¹
नारक्यः / नारकीः¹
nā́rakyaḥ / nā́rakīḥ¹
Accusative नारकीम्
nā́rakīm
नारक्यौ / नारकी¹
nā́rakyau / nā́rakī¹
नारकीः
nā́rakīḥ
Instrumental नारक्या
nā́rakyā
नारकीभ्याम्
nā́rakībhyām
नारकीभिः
nā́rakībhiḥ
Dative नारक्यै
nā́rakyai
नारकीभ्याम्
nā́rakībhyām
नारकीभ्यः
nā́rakībhyaḥ
Ablative नारक्याः / नारक्यै²
nā́rakyāḥ / nā́rakyai²
नारकीभ्याम्
nā́rakībhyām
नारकीभ्यः
nā́rakībhyaḥ
Genitive नारक्याः / नारक्यै²
nā́rakyāḥ / nā́rakyai²
नारक्योः
nā́rakyoḥ
नारकीणाम्
nā́rakīṇām
Locative नारक्याम्
nā́rakyām
नारक्योः
nā́rakyoḥ
नारकीषु
nā́rakīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नारक (nā́raka)
Singular Dual Plural
Nominative नारकम्
nā́rakam
नारके
nā́rake
नारकाणि / नारका¹
nā́rakāṇi / nā́rakā¹
Vocative नारक
nā́raka
नारके
nā́rake
नारकाणि / नारका¹
nā́rakāṇi / nā́rakā¹
Accusative नारकम्
nā́rakam
नारके
nā́rake
नारकाणि / नारका¹
nā́rakāṇi / nā́rakā¹
Instrumental नारकेण
nā́rakeṇa
नारकाभ्याम्
nā́rakābhyām
नारकैः / नारकेभिः¹
nā́rakaiḥ / nā́rakebhiḥ¹
Dative नारकाय
nā́rakāya
नारकाभ्याम्
nā́rakābhyām
नारकेभ्यः
nā́rakebhyaḥ
Ablative नारकात्
nā́rakāt
नारकाभ्याम्
nā́rakābhyām
नारकेभ्यः
nā́rakebhyaḥ
Genitive नारकस्य
nā́rakasya
नारकयोः
nā́rakayoḥ
नारकाणाम्
nā́rakāṇām
Locative नारके
nā́rake
नारकयोः
nā́rakayoḥ
नारकेषु
nā́rakeṣu
Notes
  • ¹Vedic

Noun[edit]

नारक (nāraka) stemm

  1. denizen of hell

Declension[edit]

Masculine a-stem declension of नारक (nāraka)
Singular Dual Plural
Nominative नारकः
nārakaḥ
नारकौ / नारका¹
nārakau / nārakā¹
नारकाः / नारकासः¹
nārakāḥ / nārakāsaḥ¹
Vocative नारक
nāraka
नारकौ / नारका¹
nārakau / nārakā¹
नारकाः / नारकासः¹
nārakāḥ / nārakāsaḥ¹
Accusative नारकम्
nārakam
नारकौ / नारका¹
nārakau / nārakā¹
नारकान्
nārakān
Instrumental नारकेण
nārakeṇa
नारकाभ्याम्
nārakābhyām
नारकैः / नारकेभिः¹
nārakaiḥ / nārakebhiḥ¹
Dative नारकाय
nārakāya
नारकाभ्याम्
nārakābhyām
नारकेभ्यः
nārakebhyaḥ
Ablative नारकात्
nārakāt
नारकाभ्याम्
nārakābhyām
नारकेभ्यः
nārakebhyaḥ
Genitive नारकस्य
nārakasya
नारकयोः
nārakayoḥ
नारकाणाम्
nārakāṇām
Locative नारके
nārake
नारकयोः
nārakayoḥ
नारकेषु
nārakeṣu
Notes
  • ¹Vedic