बुद्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit बुद्ध (buddhá). Doublet of बुत (but).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /bʊd̪d̪ʱ/, [bʊd̪(ː)ʱ]

Noun[edit]

बुद्ध (buddhm (Urdu spelling بدھ)

  1. Buddha, the enlightened one

Declension[edit]

Derived terms[edit]

Marathi[edit]

Etymology[edit]

Borrowed from Sanskrit बुद्ध (buddhá).

Pronunciation[edit]

Noun[edit]

बुद्ध (buddham

  1. Buddha, the enlightened one.

Derived terms[edit]

Nepali[edit]

Pronunciation[edit]

Proper noun[edit]

बुद्ध (buddha)

  1. Buddha, the enlightened one.

Declension[edit]

Declension of बुद्ध
Singular
nominative बुद्ध [bud̪̚d̪ʱʌ]
accusative बुद्धलाई [bud̪̚d̪ʱʌläi]
instrumental/ergative बुद्धले [bud̪̚d̪ʱʌle]
dative बुद्धलाई [bud̪̚d̪ʱʌläi]
ablative बुद्धबाट [bud̪̚d̪ʱʌbäʈʌ]
genitive बुद्धको [bud̪̚d̪ʱʌko]
locative बुद्धमा [bud̪̚d̪ʱʌmä]
Notes:
  • -को (-ko) becomes:
    • -का (-kā) when followed by a plural noun.
    • -की (-kī) when followed by a feminine noun.

Pali[edit]

Alternative forms[edit]

Proper noun[edit]

बुद्ध m

  1. Devanagari script form of buddha (“Buddha”)
    • 2017 July 19, Vinodh Rajan, Ben Mitchell, Martin Jansche, Sascha Brawer, “Proposal to Encode Lao Characters for Pali (revised)”, in Unicode[1] (PDF), page 2:
      बुद्धं सरणं गच्छामि
      buddhaṃ saraṇaṃ ɡacchāmi
      I go to the Buddha as a refuge.

Noun[edit]

बुद्ध m

  1. Devanagari script form of buddha (“buddha”)

Adjective[edit]

बुद्ध

  1. Devanagari script form of buddha, past participle of बुज्झति (bujjhati, to understand)

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-Aryan *buddʰás, from Proto-Indo-Iranian *bʰudᶻdʰás, from Proto-Indo-European *bʰudʰtós (awake, aware). Cognate with Ancient Greek πυστός (pustós), Avestan 𐬠𐬎𐬯𐬙𐬀 (busta). Synchronically analyzable as the past participle of the root बुध् (budh, wake).

This is one of the main examples of Bartholomae's law.

Pronunciation[edit]

Adjective[edit]

बुद्ध (buddhá) stem

  1. awake
  2. enlightened, conscious, intelligent, clever, wise
    Antonym: मूढ (mūḍhá)

Declension[edit]

Masculine a-stem declension of बुद्ध
Nom. sg. बुद्धः (buddhaḥ)
Gen. sg. बुद्धस्य (buddhasya)
Singular Dual Plural
Nominative बुद्धः (buddhaḥ) बुद्धौ (buddhau) बुद्धाः (buddhāḥ)
Vocative बुद्ध (buddha) बुद्धौ (buddhau) बुद्धाः (buddhāḥ)
Accusative बुद्धम् (buddham) बुद्धौ (buddhau) बुद्धान् (buddhān)
Instrumental बुद्धेन (buddhena) बुद्धाभ्याम् (buddhābhyām) बुद्धैः (buddhaiḥ)
Dative बुद्धाय (buddhāya) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Ablative बुद्धात् (buddhāt) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Genitive बुद्धस्य (buddhasya) बुद्धयोः (buddhayoḥ) बुद्धानाम् (buddhānām)
Locative बुद्धे (buddhe) बुद्धयोः (buddhayoḥ) बुद्धेषु (buddheṣu)
Feminine ā-stem declension of बुद्ध
Nom. sg. बुद्धा (buddhā)
Gen. sg. बुद्धायाः (buddhāyāḥ)
Singular Dual Plural
Nominative बुद्धा (buddhā) बुद्धे (buddhe) बुद्धाः (buddhāḥ)
Vocative बुद्धे (buddhe) बुद्धे (buddhe) बुद्धाः (buddhāḥ)
Accusative बुद्धाम् (buddhām) बुद्धे (buddhe) बुद्धाः (buddhāḥ)
Instrumental बुद्धया (buddhayā) बुद्धाभ्याम् (buddhābhyām) बुद्धाभिः (buddhābhiḥ)
Dative बुद्धायै (buddhāyai) बुद्धाभ्याम् (buddhābhyām) बुद्धाभ्यः (buddhābhyaḥ)
Ablative बुद्धायाः (buddhāyāḥ) बुद्धाभ्याम् (buddhābhyām) बुद्धाभ्यः (buddhābhyaḥ)
Genitive बुद्धायाः (buddhāyāḥ) बुद्धयोः (buddhayoḥ) बुद्धानाम् (buddhānām)
Locative बुद्धायाम् (buddhāyām) बुद्धयोः (buddhayoḥ) बुद्धासु (buddhāsu)
Neuter a-stem declension of बुद्ध
Nom. sg. बुद्धम् (buddham)
Gen. sg. बुद्धस्य (buddhasya)
Singular Dual Plural
Nominative बुद्धम् (buddham) बुद्धे (buddhe) बुद्धानि (buddhāni)
Vocative बुद्ध (buddha) बुद्धे (buddhe) बुद्धानि (buddhāni)
Accusative बुद्धम् (buddham) बुद्धे (buddhe) बुद्धानि (buddhāni)
Instrumental बुद्धेन (buddhena) बुद्धाभ्याम् (buddhābhyām) बुद्धैः (buddhaiḥ)
Dative बुद्धाय (buddhāya) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Ablative बुद्धात् (buddhāt) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Genitive बुद्धस्य (buddhasya) बुद्धयोः (buddhayoḥ) बुद्धानाम् (buddhānām)
Locative बुद्धे (buddhe) बुद्धयोः (buddhayoḥ) बुद्धेषु (buddheṣu)

Proper noun[edit]

बुद्ध (buddhá) stemm

  1. Buddha, the enlightened one

Declension[edit]

Masculine a-stem declension of बुद्ध (buddhá)
Singular Dual Plural
Nominative बुद्धः
buddháḥ
बुद्धौ / बुद्धा¹
buddhaú / buddhā́¹
बुद्धाः / बुद्धासः¹
buddhā́ḥ / buddhā́saḥ¹
Vocative बुद्ध
búddha
बुद्धौ / बुद्धा¹
búddhau / búddhā¹
बुद्धाः / बुद्धासः¹
búddhāḥ / búddhāsaḥ¹
Accusative बुद्धम्
buddhám
बुद्धौ / बुद्धा¹
buddhaú / buddhā́¹
बुद्धान्
buddhā́n
Instrumental बुद्धेन
buddhéna
बुद्धाभ्याम्
buddhā́bhyām
बुद्धैः / बुद्धेभिः¹
buddhaíḥ / buddhébhiḥ¹
Dative बुद्धाय
buddhā́ya
बुद्धाभ्याम्
buddhā́bhyām
बुद्धेभ्यः
buddhébhyaḥ
Ablative बुद्धात्
buddhā́t
बुद्धाभ्याम्
buddhā́bhyām
बुद्धेभ्यः
buddhébhyaḥ
Genitive बुद्धस्य
buddhásya
बुद्धयोः
buddháyoḥ
बुद्धानाम्
buddhā́nām
Locative बुद्धे
buddhé
बुद्धयोः
buddháyoḥ
बुद्धेषु
buddhéṣu
Notes
  • ¹Vedic

Descendants[edit]

Borrowed terms[edit]