वैकल्पिकता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit वैकल्पिकता (vaikalpikatā). By surface analysis, वैकल्पिक (vaikalpik) +‎ -ता (-tā).

Pronunciation[edit]

  • (Delhi) IPA(key): /ʋɛː.kəl.pɪk.t̪ɑː/, [ʋɛː.kɐl.pɪk.t̪äː]

Noun[edit]

वैकल्पिकता (vaikalpiktāf (formal)

  1. optionality

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वैकल्पिक (vaikalpika) +‎ -ता (-tā).

Pronunciation[edit]

Noun[edit]

वैकल्पिकता (vaikalpikatā) stemf

  1. optionality
    Synonym: वैकल्पिकत्व (vaikalpikatva)

Declension[edit]

Feminine ā-stem declension of वैकल्पिकता (vaikalpikatā)
Singular Dual Plural
Nominative वैकल्पिकता
vaikalpikatā
वैकल्पिकते
vaikalpikate
वैकल्पिकताः
vaikalpikatāḥ
Vocative वैकल्पिकते
vaikalpikate
वैकल्पिकते
vaikalpikate
वैकल्पिकताः
vaikalpikatāḥ
Accusative वैकल्पिकताम्
vaikalpikatām
वैकल्पिकते
vaikalpikate
वैकल्पिकताः
vaikalpikatāḥ
Instrumental वैकल्पिकतया / वैकल्पिकता¹
vaikalpikatayā / vaikalpikatā¹
वैकल्पिकताभ्याम्
vaikalpikatābhyām
वैकल्पिकताभिः
vaikalpikatābhiḥ
Dative वैकल्पिकतायै
vaikalpikatāyai
वैकल्पिकताभ्याम्
vaikalpikatābhyām
वैकल्पिकताभ्यः
vaikalpikatābhyaḥ
Ablative वैकल्पिकतायाः / वैकल्पिकतायै²
vaikalpikatāyāḥ / vaikalpikatāyai²
वैकल्पिकताभ्याम्
vaikalpikatābhyām
वैकल्पिकताभ्यः
vaikalpikatābhyaḥ
Genitive वैकल्पिकतायाः / वैकल्पिकतायै²
vaikalpikatāyāḥ / vaikalpikatāyai²
वैकल्पिकतयोः
vaikalpikatayoḥ
वैकल्पिकतानाम्
vaikalpikatānām
Locative वैकल्पिकतायाम्
vaikalpikatāyām
वैकल्पिकतयोः
vaikalpikatayoḥ
वैकल्पिकतासु
vaikalpikatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

  • Hindi: वैकल्पिकता (vaikalpiktā) (learned)

Further reading[edit]