वैकल्पिकत्व

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit वैकल्पिकत्व (vaikalpikatva). By surface analysis, वैकल्पिक (vaikalpik) +‎ -त्व (-tva).

Pronunciation[edit]

  • (Delhi) IPA(key): /ʋɛː.kəl.pɪ.kət̪.ʋᵊ/, [ʋɛː.kɐl.pɪ.kɐt̪.wᵊ]

Noun[edit]

वैकल्पिकत्व (vaikalpikatvam (formal)

  1. Synonym of वैकल्पिकता (vaikalpiktā, optionality)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वैकल्पिक (vaikalpika) +‎ -त्व (-tva).

Pronunciation[edit]

Noun[edit]

वैकल्पिकत्व (vaikalpikatva) stemn

  1. Synonym of वैकल्पिकता (vaikalpikatā, optionality)

Declension[edit]

Neuter a-stem declension of वैकल्पिकत्व (vaikalpikatva)
Singular Dual Plural
Nominative वैकल्पिकत्वम्
vaikalpikatvam
वैकल्पिकत्वे
vaikalpikatve
वैकल्पिकत्वानि / वैकल्पिकत्वा¹
vaikalpikatvāni / vaikalpikatvā¹
Vocative वैकल्पिकत्व
vaikalpikatva
वैकल्पिकत्वे
vaikalpikatve
वैकल्पिकत्वानि / वैकल्पिकत्वा¹
vaikalpikatvāni / vaikalpikatvā¹
Accusative वैकल्पिकत्वम्
vaikalpikatvam
वैकल्पिकत्वे
vaikalpikatve
वैकल्पिकत्वानि / वैकल्पिकत्वा¹
vaikalpikatvāni / vaikalpikatvā¹
Instrumental वैकल्पिकत्वेन
vaikalpikatvena
वैकल्पिकत्वाभ्याम्
vaikalpikatvābhyām
वैकल्पिकत्वैः / वैकल्पिकत्वेभिः¹
vaikalpikatvaiḥ / vaikalpikatvebhiḥ¹
Dative वैकल्पिकत्वाय
vaikalpikatvāya
वैकल्पिकत्वाभ्याम्
vaikalpikatvābhyām
वैकल्पिकत्वेभ्यः
vaikalpikatvebhyaḥ
Ablative वैकल्पिकत्वात्
vaikalpikatvāt
वैकल्पिकत्वाभ्याम्
vaikalpikatvābhyām
वैकल्पिकत्वेभ्यः
vaikalpikatvebhyaḥ
Genitive वैकल्पिकत्वस्य
vaikalpikatvasya
वैकल्पिकत्वयोः
vaikalpikatvayoḥ
वैकल्पिकत्वानाम्
vaikalpikatvānām
Locative वैकल्पिकत्वे
vaikalpikatve
वैकल्पिकत्वयोः
vaikalpikatvayoḥ
वैकल्पिकत्वेषु
vaikalpikatveṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: वैकल्पिकत्व (vaikalpikatva) (learned)

Further reading[edit]