संवर्धन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit संवर्धन (saṃvardhana); equivalent to सम्- (sam-) +‎ वर्धन (vardhan).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /səm.ʋəɾ.d̪ʱən/, [sɐ̃m.wɐɾ.d̪ʱɐ̃n]

Noun[edit]

संवर्धन (samvardhanm

  1. rearing, fostering, breeding, developing

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सम्- (sam-) +‎ वृध् (vṛdh) +‎ -अन (-ana).

Pronunciation[edit]

Noun[edit]

संवर्धन (saṃvardhana) stemn

  1. growing up, complete growth
  2. rearing up, festering
  3. a means for causing growth (as of the hair)
  4. prospering, thriving
  5. causing to thrive, furthering, promoting

Declension[edit]

Neuter a-stem declension of संवर्धन (saṃvardhana)
Singular Dual Plural
Nominative संवर्धनम्
saṃvardhanam
संवर्धने
saṃvardhane
संवर्धनानि / संवर्धना¹
saṃvardhanāni / saṃvardhanā¹
Vocative संवर्धन
saṃvardhana
संवर्धने
saṃvardhane
संवर्धनानि / संवर्धना¹
saṃvardhanāni / saṃvardhanā¹
Accusative संवर्धनम्
saṃvardhanam
संवर्धने
saṃvardhane
संवर्धनानि / संवर्धना¹
saṃvardhanāni / saṃvardhanā¹
Instrumental संवर्धनेन
saṃvardhanena
संवर्धनाभ्याम्
saṃvardhanābhyām
संवर्धनैः / संवर्धनेभिः¹
saṃvardhanaiḥ / saṃvardhanebhiḥ¹
Dative संवर्धनाय
saṃvardhanāya
संवर्धनाभ्याम्
saṃvardhanābhyām
संवर्धनेभ्यः
saṃvardhanebhyaḥ
Ablative संवर्धनात्
saṃvardhanāt
संवर्धनाभ्याम्
saṃvardhanābhyām
संवर्धनेभ्यः
saṃvardhanebhyaḥ
Genitive संवर्धनस्य
saṃvardhanasya
संवर्धनयोः
saṃvardhanayoḥ
संवर्धनानाम्
saṃvardhanānām
Locative संवर्धने
saṃvardhane
संवर्धनयोः
saṃvardhanayoḥ
संवर्धनेषु
saṃvardhaneṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: संवर्धन (samvardhan)

References[edit]