सनातन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit सनातन (sanātána).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sə.nɑː.t̪ən/, [sɐ.näː.t̪ɐ̃n]

Adjective[edit]

सनातन (sanātan) (indeclinable, Urdu spelling سناتن)

  1. existing from the old, immemorial, continuing, eternal

Derived terms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सन (sana, old) +‎ अतन (atana, passing on).

Pronunciation[edit]

Adjective[edit]

सनातन (sanātána) stem

  1. eternal, perpetual, permanent, everlasting, primeval, ancient

Declension[edit]

Masculine a-stem declension of सनातन (sanātána)
Singular Dual Plural
Nominative सनातनः
sanātánaḥ
सनातनौ / सनातना¹
sanātánau / sanātánā¹
सनातनाः / सनातनासः¹
sanātánāḥ / sanātánāsaḥ¹
Vocative सनातन
sánātana
सनातनौ / सनातना¹
sánātanau / sánātanā¹
सनातनाः / सनातनासः¹
sánātanāḥ / sánātanāsaḥ¹
Accusative सनातनम्
sanātánam
सनातनौ / सनातना¹
sanātánau / sanātánā¹
सनातनान्
sanātánān
Instrumental सनातनेन
sanātánena
सनातनाभ्याम्
sanātánābhyām
सनातनैः / सनातनेभिः¹
sanātánaiḥ / sanātánebhiḥ¹
Dative सनातनाय
sanātánāya
सनातनाभ्याम्
sanātánābhyām
सनातनेभ्यः
sanātánebhyaḥ
Ablative सनातनात्
sanātánāt
सनातनाभ्याम्
sanātánābhyām
सनातनेभ्यः
sanātánebhyaḥ
Genitive सनातनस्य
sanātánasya
सनातनयोः
sanātánayoḥ
सनातनानाम्
sanātánānām
Locative सनातने
sanātáne
सनातनयोः
sanātánayoḥ
सनातनेषु
sanātáneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सनातनी (sanātánī)
Singular Dual Plural
Nominative सनातनी
sanātánī
सनातन्यौ / सनातनी¹
sanātányau / sanātánī¹
सनातन्यः / सनातनीः¹
sanātányaḥ / sanātánīḥ¹
Vocative सनातनि
sánātani
सनातन्यौ / सनातनी¹
sánātanyau / sánātanī¹
सनातन्यः / सनातनीः¹
sánātanyaḥ / sánātanīḥ¹
Accusative सनातनीम्
sanātánīm
सनातन्यौ / सनातनी¹
sanātányau / sanātánī¹
सनातनीः
sanātánīḥ
Instrumental सनातन्या
sanātányā
सनातनीभ्याम्
sanātánībhyām
सनातनीभिः
sanātánībhiḥ
Dative सनातन्यै
sanātányai
सनातनीभ्याम्
sanātánībhyām
सनातनीभ्यः
sanātánībhyaḥ
Ablative सनातन्याः / सनातन्यै²
sanātányāḥ / sanātányai²
सनातनीभ्याम्
sanātánībhyām
सनातनीभ्यः
sanātánībhyaḥ
Genitive सनातन्याः / सनातन्यै²
sanātányāḥ / sanātányai²
सनातन्योः
sanātányoḥ
सनातनीनाम्
sanātánīnām
Locative सनातन्याम्
sanātányām
सनातन्योः
sanātányoḥ
सनातनीषु
sanātánīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सनातन (sanātána)
Singular Dual Plural
Nominative सनातनम्
sanātánam
सनातने
sanātáne
सनातनानि / सनातना¹
sanātánāni / sanātánā¹
Vocative सनातन
sánātana
सनातने
sánātane
सनातनानि / सनातना¹
sánātanāni / sánātanā¹
Accusative सनातनम्
sanātánam
सनातने
sanātáne
सनातनानि / सनातना¹
sanātánāni / sanātánā¹
Instrumental सनातनेन
sanātánena
सनातनाभ्याम्
sanātánābhyām
सनातनैः / सनातनेभिः¹
sanātánaiḥ / sanātánebhiḥ¹
Dative सनातनाय
sanātánāya
सनातनाभ्याम्
sanātánābhyām
सनातनेभ्यः
sanātánebhyaḥ
Ablative सनातनात्
sanātánāt
सनातनाभ्याम्
sanātánābhyām
सनातनेभ्यः
sanātánebhyaḥ
Genitive सनातनस्य
sanātánasya
सनातनयोः
sanātánayoḥ
सनातनानाम्
sanātánānām
Locative सनातने
sanātáne
सनातनयोः
sanātánayoḥ
सनातनेषु
sanātáneṣu
Notes
  • ¹Vedic

References[edit]