Template:sa-decl-adj

From Wiktionary, the free dictionary
Jump to navigation Jump to search

{{sa-decl-adj|बु|द्ध|||a|ā|a}} gives:

Masculine a-stem declension of sa-decl-adj
Nom. sg. बुद्धः (buddhaḥ)
Gen. sg. बुद्धस्य (buddhasya)
Singular Dual Plural
Nominative बुद्धः (buddhaḥ) बुद्धौ (buddhau) बुद्धाः (buddhāḥ)
Vocative बुद्ध (buddha) बुद्धौ (buddhau) बुद्धाः (buddhāḥ)
Accusative बुद्धम् (buddham) बुद्धौ (buddhau) बुद्धान् (buddhān)
Instrumental बुद्धेन (buddhena) बुद्धाभ्याम् (buddhābhyām) बुद्धैः (buddhaiḥ)
Dative बुद्धाय (buddhāya) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Ablative बुद्धात् (buddhāt) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Genitive बुद्धस्य (buddhasya) बुद्धयोः (buddhayoḥ) बुद्धानाम् (buddhānām)
Locative बुद्धे (buddhe) बुद्धयोः (buddhayoḥ) बुद्धेषु (buddheṣu)
Feminine ā-stem declension of sa-decl-adj
Nom. sg. बुद्धा (buddhā)
Gen. sg. बुद्धायाः (buddhāyāḥ)
Singular Dual Plural
Nominative बुद्धा (buddhā) बुद्धे (buddhe) बुद्धाः (buddhāḥ)
Vocative बुद्धे (buddhe) बुद्धे (buddhe) बुद्धाः (buddhāḥ)
Accusative बुद्धाम् (buddhām) बुद्धे (buddhe) बुद्धाः (buddhāḥ)
Instrumental बुद्धया (buddhayā) बुद्धाभ्याम् (buddhābhyām) बुद्धाभिः (buddhābhiḥ)
Dative बुद्धायै (buddhāyai) बुद्धाभ्याम् (buddhābhyām) बुद्धाभ्यः (buddhābhyaḥ)
Ablative बुद्धायाः (buddhāyāḥ) बुद्धाभ्याम् (buddhābhyām) बुद्धाभ्यः (buddhābhyaḥ)
Genitive बुद्धायाः (buddhāyāḥ) बुद्धयोः (buddhayoḥ) बुद्धानाम् (buddhānām)
Locative बुद्धायाम् (buddhāyām) बुद्धयोः (buddhayoḥ) बुद्धासु (buddhāsu)
Neuter a-stem declension of sa-decl-adj
Nom. sg. बुद्धम् (buddham)
Gen. sg. बुद्धस्य (buddhasya)
Singular Dual Plural
Nominative बुद्धम् (buddham) बुद्धे (buddhe) बुद्धानि (buddhāni)
Vocative बुद्ध (buddha) बुद्धे (buddhe) बुद्धानि (buddhāni)
Accusative बुद्धम् (buddham) बुद्धे (buddhe) बुद्धानि (buddhāni)
Instrumental बुद्धेन (buddhena) बुद्धाभ्याम् (buddhābhyām) बुद्धैः (buddhaiḥ)
Dative बुद्धाय (buddhāya) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Ablative बुद्धात् (buddhāt) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Genitive बुद्धस्य (buddhasya) बुद्धयोः (buddhayoḥ) बुद्धानाम् (buddhānām)
Locative बुद्धे (buddhe) बुद्धयोः (buddhayoḥ) बुद्धेषु (buddheṣu)

The 5th, 6th, and 7th argument should be the, respectively, masculine, feminine, neuter stem class; ie usually a|ā|a or a|ī|a.

For the internal sandhi rule 'n' -> 'ṇ' add the parameter n=1. {{sa-decl-adj|सुन्द|र|||a|ī|a|n=1}} gives:

Masculine a-stem declension of sa-decl-adj
Nom. sg. सुन्दरः (sundaraḥ)
Gen. sg. सुन्दरस्य (sundarasya)
Singular Dual Plural
Nominative सुन्दरः (sundaraḥ) सुन्दरौ (sundarau) सुन्दराः (sundarāḥ)
Vocative सुन्दर (sundara) सुन्दरौ (sundarau) सुन्दराः (sundarāḥ)
Accusative सुन्दरम् (sundaram) सुन्दरौ (sundarau) सुन्दरान् (sundarān)
Instrumental सुन्दरेण (sundareṇa) सुन्दराभ्याम् (sundarābhyām) सुन्दरैः (sundaraiḥ)
Dative सुन्दराय (sundarāya) सुन्दराभ्याम् (sundarābhyām) सुन्दरेभ्यः (sundarebhyaḥ)
Ablative सुन्दरात् (sundarāt) सुन्दराभ्याम् (sundarābhyām) सुन्दरेभ्यः (sundarebhyaḥ)
Genitive सुन्दरस्य (sundarasya) सुन्दरयोः (sundarayoḥ) सुन्दराणाम् (sundarāṇām)
Locative सुन्दरे (sundare) सुन्दरयोः (sundarayoḥ) सुन्दरेषु (sundareṣu)
Feminine ī-stem declension of sa-decl-adj
Nom. sg. सुन्दरी (sundarī)
Gen. sg. सुन्दर्याः (sundaryāḥ)
Singular Dual Plural
Nominative सुन्दरी (sundarī) सुन्दर्यौ (sundaryau) सुन्दर्यः (sundaryaḥ)
Vocative सुन्दरि (sundari) सुन्दर्यौ (sundaryau) सुन्दर्यः (sundaryaḥ)
Accusative सुन्दरीम् (sundarīm) सुन्दर्यौ (sundaryau) सुन्दरीः (sundarīḥ)
Instrumental सुन्दर्या (sundaryā) सुन्दरीभ्याम् (sundarībhyām) सुन्दरीभिः (sundarībhiḥ)
Dative सुन्दर्यै (sundaryai) सुन्दरीभ्याम् (sundarībhyām) सुन्दरीभ्यः (sundarībhyaḥ)
Ablative सुन्दर्याः (sundaryāḥ) सुन्दरीभ्याम् (sundarībhyām) सुन्दरीभ्यः (sundarībhyaḥ)
Genitive सुन्दर्याः (sundaryāḥ) सुन्दर्योः (sundaryoḥ) सुन्दरीणाम् (sundarīṇām)
Locative सुन्दर्याम् (sundaryām) सुन्दर्योः (sundaryoḥ) सुन्दरीषु (sundarīṣu)
Neuter a-stem declension of sa-decl-adj
Nom. sg. सुन्दरम् (sundaram)
Gen. sg. सुन्दरस्य (sundarasya)
Singular Dual Plural
Nominative सुन्दरम् (sundaram) सुन्दरे (sundare) सुन्दराणि (sundarāṇi)
Vocative सुन्दर (sundara) सुन्दरे (sundare) सुन्दराणि (sundarāṇi)
Accusative सुन्दरम् (sundaram) सुन्दरे (sundare) सुन्दराणि (sundarāṇi)
Instrumental सुन्दरेण (sundareṇa) सुन्दराभ्याम् (sundarābhyām) सुन्दरैः (sundaraiḥ)
Dative सुन्दराय (sundarāya) सुन्दराभ्याम् (sundarābhyām) सुन्दरेभ्यः (sundarebhyaḥ)
Ablative सुन्दरात् (sundarāt) सुन्दराभ्याम् (sundarābhyām) सुन्दरेभ्यः (sundarebhyaḥ)
Genitive सुन्दरस्य (sundarasya) सुन्दरयोः (sundarayoḥ) सुन्दराणाम् (sundarāṇām)
Locative सुन्दरे (sundare) सुन्दरयोः (sundarayoḥ) सुन्दरेषु (sundareṣu)